१. राष्ट्रपतिः कोविन्दः प्रधानमन्त्री मोदी च सेनास्य वीरः सैनिकेभ्यः अभिवादनम् अकुरुताम्.२.कुशीनगरम् अन्तराष्ट्रीय विमानपत्तनाय नीत्वा एयरलाइन्स प्रतिष्ठानासु उत्तेजनः,विमान-सेवा अारम्भः करणाय इच्छन्ति.३.कर्णाटकः बीजेपी विधायकस्य अभियोगः मन्त्रिसभा सविस्तरस्य...
ताजमहलः- ताजमहलः अागरा नगरस्य यमुना नद्याम् तीरे स्थितः अस्ति. भारते अनेकम् नगराणां ऐतिहासिकः भवनानि अस्ति. यस्य मध्ये अागरा श्रेष्ठः अस्ति.अस्य कारणे अागरा अपि एकः महत्वपूर्णं पर्यटनकेन्द्रः अस्ति.अागरा नगरे निर्मितः ताजमहलाय दृशे सहस्रम् देशी-विदेशी पर्यटकाः प्रत...
मस्तकेन नमतिमुखेन वदतिनासिकया जिघ्रतिजिह्वया आस्वादयतिनेत्रेण पश्यतिकर्णेन शृणोतिस्कन्धेन वहतिहस्तेन लिखतिअङ्गुल्या स्पृशतिअङ्गुष्ठेन सम्पीडयतितर्जन्या सङ्केतयतिपादेन प्रहरतिशरीरेण चेष्टां करोतिमनसा चिन्तयतिहृदयेन अनुभवतिशब्दार्थः----------नमति bows downवदति speaks...
।। विद्यालय से जुड़े नाम संस्कृत में ।।(1.) क्लास रूमः--कक्ष्या(2.) बेंच (पुस्तक रखने की)---दीर्घोत्पीठिका,(3.) बेंच (बैठने की)---दीर्घपीठिका,(4.) मेज---उत्पीठिका,(5.) कुर्सीः--आसन्दः,(6.) बैगः--स्यूतः,(7.) किताब--पुस्तकम्,(8.) कलम--लेखनी (कलमः),(9.) लडकी--बाला या ब...
मंत्रालयस्य संकेतः अक्टूबर मासस्य पूर्व विद्यालयः मा संचालितम्।आगामी मासस्य कोरोना विषाणुतः संक्रमणः गति तीव्ररूपेण वर्धयति यथा विद्यालयः अक्टूबर मासस्य पूर्व मा संचालितः मानव संसाधन विकास मंत्रालयस्य स्वास्थ्य विशेषज्ञः इति उच्यते , अतैव मंत्रालय...
अधुना छात्राणां हिन्दी अपि सरलः नास्तिशिक्षकः- रामस्वरूप बीमार था फलस्वरूप मर गया।रामस्वरूपः अस्वस्थ आसीत् फलस्वरूपः मृतः जातः।आधुनः छात्रः - भो श्रीमंतः ! यदा रामरस्वरूपः अस्वस्थ आसीत् तदा फलस्वरूपः किं मृत्युना धर्ममाचरेत्।शिक्षकः- रे मूढः!...
वास्तविक नियंत्रण रेखा मध्ये सैन्य तनाव हेतुः विदेश मंत्री श्रीमान् स. जयशंकरः तथा चीनदेशस्य विदेश मंत्री श्रीमान् वांग यी वास्तविक रूपेण वार्तालापः करणीयः किन्तु अस्य द्विपक्षीय संबंधे वार्तालापं न क्रियते। तौ द्वौ विदेश मंत्रिणः ...
श्रीरिखब चन्द राँका कल्पेश: जयपुरनगरम् विद्यावाचस्पति- मानद उपाध्या अलंकृतं भविष्यति।साहित्य संस्थानेन नव देहल्या आयोजित वार्षिकोत्सवे जयपुरं राजस्थानस्य रिखब चन्द राँका' महोदयं उपनाम इति कल्पेश:महोदयं. हिन्दीे साहित्ये दीर्घकालीन सेवाया कृते विद्यावाचस...
संस्कृतं संस्कृतिः संस्कारश्चेति एतत्त्रयं परस्परं संश्लिष्टम्।भारतीयसंस्कृतिःएकतस्तु संस्कृतभाषामाध्यमेन सम्यगवबुध्यते,अपरतश्च संस्कारैः सु-अभिव्यज्यते ।यथा संस्कृतं भारतीयसंस्कृतेः वाचिकं रूपं तथैव संस्कारोऽपि भारतीयसंस्कृतेः व्यावहारिकं वैभवम् अभिधीयते। &n...